Original

विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् ।हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः ॥ ६० ॥

Segmented

विव्याध च नर-श्रेष्ठः नाराचैः बहुभिः त्वरमाणः हतस्य अपचितिम् भ्रातुः चिकीर्षुः युद्ध-दुर्मदः

Analysis

Word Lemma Parse
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
अपचितिम् अपचिति pos=n,g=f,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s