Original

तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् ।परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ॥ ६ ॥

Segmented

तथा तम् अरि-सैन्यानि घ्नन्तम् मृत्युम् इव अन्तकम् परिवव्रुः भृशम् क्रुद्धाः पाण्डु-पाञ्चाल-सोमकाः

Analysis

Word Lemma Parse
तथा तथा pos=i
तम् तद् pos=n,g=m,c=2,n=s
अरि अरि pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
घ्नन्तम् हन् pos=va,g=m,c=2,n=s,f=part
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
भृशम् भृशम् pos=i
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
सोमकाः सोमक pos=n,g=m,c=1,n=p