Original

ततः शल्ये निपतिते मद्रराजानुजो युवा ।भ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् ॥ ५९ ॥

Segmented

ततः शल्ये निपतिते मद्र-राज-अनुजः युवा भ्रातुः सर्वैः गुणैः तुल्यः रथी पाण्डवम् अभ्ययात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शल्ये शल्य pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
तुल्यः तुल्य pos=a,g=m,c=1,n=s
रथी रथिन् pos=n,g=m,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan