Original

ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम् ।व्यधमद्द्विषतः संख्ये खगराडिव पन्नगान् ।देहासून्निशितैर्भल्लै रिपूणां नाशयन्क्षणात् ॥ ५७ ॥

Segmented

ततो युधिष्ठिरः चापम् व्यधमद् द्विषतः संख्ये खग-राज् इव पन्नगान् देह-असून् निशितैः भल्लै रिपूणाम् नाशयन् क्षणात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
चापम् चाप pos=n,g=m,c=2,n=s
व्यधमद् विधम् pos=v,p=3,n=s,l=lan
द्विषतः द्विष् pos=va,g=m,c=2,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
खग खग pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
इव इव pos=i
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
देह देह pos=n,comp=y
असून् असु pos=n,g=m,c=2,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
भल्लै भल्ल pos=n,g=m,c=3,n=p
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
नाशयन् नाशय् pos=va,g=m,c=1,n=s,f=part
क्षणात् क्षण pos=n,g=m,c=5,n=s