Original

शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् ।संशान्तमपि मद्रेशं लक्ष्मीर्नैव व्यमुञ्चत ॥ ५६ ॥

Segmented

शक्त्या विभिद्-हृदयम् विप्रव्यध्-आयुध-ध्वजम् संशान्तम् अपि मद्र-ईशम् लक्ष्मीः न एव व्यमुञ्चत

Analysis

Word Lemma Parse
शक्त्या शक्ति pos=n,g=f,c=3,n=s
विभिद् विभिद् pos=va,comp=y,f=part
हृदयम् हृदय pos=n,g=m,c=2,n=s
विप्रव्यध् विप्रव्यध् pos=va,comp=y,f=part
आयुध आयुध pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
संशान्तम् संशम् pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
मद्र मद्र pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
व्यमुञ्चत विमुच् pos=v,p=3,n=s,l=lan