Original

धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना ।सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे ॥ ५५ ॥

Segmented

धर्म्ये धर्म-आत्मना युद्धे निहतो धर्मसूनुना सम्यक् हुतः इव सु इष्टः प्रशान्तो ऽग्निः इव अध्वरे

Analysis

Word Lemma Parse
धर्म्ये धर्म्य pos=a,g=n,c=7,n=s
धर्म धर्म pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
धर्मसूनुना धर्मसूनु pos=n,g=m,c=3,n=s
सम्यक् सम्यक् pos=i
हुतः हु pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सु सु pos=i
इष्टः इष् pos=va,g=m,c=1,n=s,f=part
प्रशान्तो प्रशम् pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s