Original

स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः ।प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुंगवः ॥ ५३ ॥

Segmented

स तथा भिन्न-सर्व-अङ्गः रुधिरेण समुक्षितः प्रत्युद्गत इव प्रेम्णा भूम्या स नर-पुंगवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
भिन्न भिद् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितः समुक्ष् pos=va,g=m,c=1,n=s,f=part
प्रत्युद्गत प्रत्युद्गम् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
भूम्या भूमि pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s