Original

बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् ।ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः ॥ ५२ ॥

Segmented

बाहू प्रसार्य अभिमुखः धर्मराजस्य मद्र-राज् ततो निपतितो भूमौ इन्द्र-ध्वजः इव उच्छ्रितः

Analysis

Word Lemma Parse
बाहू बाहु pos=n,g=m,c=2,n=d
प्रसार्य प्रसारय् pos=vi
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
मद्र मद्र pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
निपतितो निपत् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
इन्द्र इन्द्र pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
इव इव pos=i
उच्छ्रितः उच्छ्रि pos=va,g=m,c=1,n=s,f=part