Original

प्रसार्य बाहू स रथाद्गतो गां संछिन्नवर्मा कुरुनन्दनेन ।महेन्द्रवाहप्रतिमो महात्मा वज्राहतं शृङ्गमिवाचलस्य ॥ ५१ ॥

Segmented

प्रसार्य बाहू स रथाद् गतो गाम् संछिन्न-वर्मा कुरु-नन्दनेन महेन्द्र-वाह-प्रतिमः महात्मा वज्र-आहतम् शृङ्गम् इव अचलस्य

Analysis

Word Lemma Parse
प्रसार्य प्रसारय् pos=vi
बाहू बाहु pos=n,g=m,c=2,n=d
तद् pos=n,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
गाम् गो pos=n,g=,c=2,n=s
संछिन्न संछिद् pos=va,comp=y,f=part
वर्मा वर्मन् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दनेन नन्दन pos=n,g=m,c=3,n=s
महेन्द्र महेन्द्र pos=n,comp=y
वाह वाह pos=n,comp=y
प्रतिमः प्रतिमा pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
आहतम् आहन् pos=va,g=n,c=2,n=s,f=part
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
इव इव pos=i
अचलस्य अचल pos=n,g=m,c=6,n=s