Original

नासाक्षिकर्णास्यविनिःसृतेन प्रस्यन्दता च व्रणसंभवेन ।संसिक्तगात्रो रुधिरेण सोऽभूत्क्रौञ्चो यथा स्कन्दहतो महाद्रिः ॥ ५० ॥

Segmented

नासा-अक्षि-कर्ण-आस्य-विनिःसृतेन प्रस्यन्दता च व्रण-संभवेन संसिक्त-गात्रः रुधिरेण सो ऽभूत् क्रौञ्चो यथा स्कन्द-हतः महा-अद्रि

Analysis

Word Lemma Parse
नासा नासा pos=n,comp=y
अक्षि अक्षि pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
आस्य आस्य pos=n,comp=y
विनिःसृतेन विनिःसृ pos=va,g=n,c=3,n=s,f=part
प्रस्यन्दता प्रस्यन्द् pos=va,g=n,c=3,n=s,f=part
pos=i
व्रण व्रण pos=n,comp=y
संभवेन सम्भव pos=n,g=n,c=3,n=s
संसिक्त संसिच् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
क्रौञ्चो क्रौञ्च pos=n,g=m,c=1,n=s
यथा यथा pos=i
स्कन्द स्कन्द pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
अद्रि अद्रि pos=n,g=m,c=1,n=s