Original

बाहूंश्चिच्छेद च तथा सायुधान्केतनानि च ।चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव ॥ ५ ॥

Segmented

चकार च महीम् योधैः तीर्णाम् वेदीम् कुशैः इव

Analysis

Word Lemma Parse
चकार कृ pos=v,p=3,n=s,l=lit
pos=i
महीम् मही pos=n,g=f,c=2,n=s
योधैः योध pos=n,g=m,c=3,n=p
तीर्णाम् तृ pos=va,g=f,c=2,n=s,f=part
वेदीम् वेदि pos=n,g=f,c=2,n=s
कुशैः कुश pos=n,g=m,c=3,n=p
इव इव pos=i