Original

सा तस्य मर्माणि विदार्य शुभ्रमुरो विशालं च तथैव वर्म ।विवेश गां तोयमिवाप्रसक्ता यशो विशालं नृपतेर्दहन्ती ॥ ४९ ॥

Segmented

सा तस्य मर्माणि विदार्य शुभ्रम् उरो विशालम् च तथा एव वर्म विवेश गाम् तोयम् इव अप्रसक्ता यशो विशालम् नृपतेः दहन्ती

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
विदार्य विदारय् pos=vi
शुभ्रम् शुभ्र pos=a,g=n,c=2,n=s
उरो उरस् pos=n,g=n,c=2,n=s
विशालम् विशाल pos=a,g=n,c=2,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
वर्म वर्मन् pos=n,g=n,c=2,n=s
विवेश विश् pos=v,p=1,n=s,l=lit
गाम् गो pos=n,g=,c=2,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
इव इव pos=i
अप्रसक्ता अप्रसक्त pos=a,g=f,c=1,n=s
यशो यशस् pos=n,g=n,c=2,n=s
विशालम् विशाल pos=a,g=n,c=2,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
दहन्ती दह् pos=va,g=f,c=1,n=s,f=part