Original

तां सर्वशक्त्या प्रहितां स शक्तिं युधिष्ठिरेणाप्रतिवार्यवीर्याम् ।प्रतिग्रहायाभिननर्द शल्यः सम्यग्घुतामग्निरिवाज्यधाराम् ॥ ४८ ॥

Segmented

ताम् सर्व-शक्त्या प्रहिताम् स शक्तिम् युधिष्ठिरेन अप्रतिवार्य-वीर्याम् प्रतिग्रहाय अभिननर्द शल्यः सम्यक् हुताम् अग्निः इव आज्य-धाराम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
प्रहिताम् प्रहि pos=va,g=f,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
युधिष्ठिरेन युधिष्ठिर pos=n,g=m,c=3,n=s
अप्रतिवार्य अप्रतिवार्य pos=a,comp=y
वीर्याम् वीर्य pos=n,g=f,c=2,n=s
प्रतिग्रहाय प्रतिग्रह pos=n,g=m,c=4,n=s
अभिननर्द अभिनर्द् pos=v,p=3,n=s,l=lit
शल्यः शल्य pos=n,g=m,c=1,n=s
सम्यक् सम्यक् pos=i
हुताम् हु pos=va,g=f,c=2,n=s,f=part
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
आज्य आज्य pos=n,comp=y
धाराम् धारा pos=n,g=f,c=2,n=s