Original

हतोऽस्यसावित्यभिगर्जमानो रुद्रोऽन्तकायान्तकरं यथेषुम् ।प्रसार्य बाहुं सुदृढं सुपाणिं क्रोधेन नृत्यन्निव धर्मराजः ॥ ४७ ॥

Segmented

हतो असि असौ इति अभिगर्ज् रुद्रो अन्तकाय अन्त-करम् यथा इषुम् प्रसार्य बाहुम् सु दृढम् सु पाणिम् क्रोधेन नृत्यन्न् इव धर्मराजः

Analysis

Word Lemma Parse
हतो हन् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
इति इति pos=i
अभिगर्ज् अभिगर्ज् pos=va,g=m,c=1,n=s,f=part
रुद्रो रुद्र pos=n,g=m,c=1,n=s
अन्तकाय अन्तक pos=n,g=m,c=4,n=s
अन्त अन्त pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
यथा यथा pos=i
इषुम् इषु pos=n,g=m,c=2,n=s
प्रसार्य प्रसारय् pos=vi
बाहुम् बाहु pos=n,g=m,c=2,n=s
सु सु pos=i
दृढम् दृढ pos=a,g=m,c=2,n=s
सु सु pos=i
पाणिम् पाणि pos=n,g=m,c=2,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s