Original

बलप्रयत्नादधिरूढवेगां मन्त्रैश्च घोरैरभिमन्त्रयित्वा ।ससर्ज मार्गेण च तां परेण वधाय मद्राधिपतेस्तदानीम् ॥ ४६ ॥

Segmented

बल-प्रयत्नतः अधिरूढ-वेगाम् मन्त्रैः च घोरैः अभिमन्त्रयित्वा ससर्ज मार्गेण च ताम् परेण वधाय मद्र-अधिपतेः तदानीम्

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s
अधिरूढ अधिरुह् pos=va,comp=y,f=part
वेगाम् वेग pos=n,g=f,c=2,n=s
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
pos=i
घोरैः घोर pos=a,g=m,c=3,n=p
अभिमन्त्रयित्वा अभिमन्त्रय् pos=vi
ससर्ज सृज् pos=v,p=3,n=s,l=lit
मार्गेण मार्ग pos=n,g=m,c=3,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
परेण पर pos=n,g=m,c=3,n=s
वधाय वध pos=n,g=m,c=4,n=s
मद्र मद्र pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
तदानीम् तदानीम् pos=i