Original

ईशानहेतोः प्रतिनिर्मितां तां त्वष्ट्रा रिपूणामसुदेहभक्षाम् ।भूम्यन्तरिक्षादिजलाशयानि प्रसह्य भूतानि निहन्तुमीशाम् ॥ ४४ ॥

Segmented

ईशान-हेतोः प्रतिनिर्मिताम् ताम् त्वष्ट्रा रिपूणाम् असु-देह-भक्षाम् भूमि-अन्तरिक्ष-आदि-जलाशयानि प्रसह्य भूतानि निहन्तुम् ईशाम्

Analysis

Word Lemma Parse
ईशान ईशान pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
प्रतिनिर्मिताम् प्रतिनिर्मा pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
त्वष्ट्रा त्वष्टृ pos=n,g=m,c=3,n=s
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
असु असु pos=n,comp=y
देह देह pos=n,comp=y
भक्षाम् भक्ष pos=n,g=f,c=2,n=s
भूमि भूमि pos=n,comp=y
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
आदि आदि pos=n,comp=y
जलाशयानि जलाशय pos=n,g=n,c=2,n=p
प्रसह्य प्रसह् pos=vi
भूतानि भूत pos=n,g=n,c=2,n=p
निहन्तुम् निहन् pos=vi
ईशाम् ईश pos=a,g=f,c=2,n=s