Original

गन्धस्रगग्र्यासनपानभोजनैरभ्यर्चितां पाण्डुसुतैः प्रयत्नात् ।संवर्तकाग्निप्रतिमां ज्वलन्तीं कृत्यामथर्वाङ्गिरसीमिवोग्राम् ॥ ४३ ॥

Segmented

गन्ध-स्रज्-अग्र्य-आसन-पान-भोजनैः अभ्यर्चिताम् पाण्डु-सुतैः प्रयत्नात् संवर्तक-अग्नि-प्रतिमाम् ज्वलन्तीम् कृत्याम् अथर्व-आङ्गिरसाम् इव उग्राम्

Analysis

Word Lemma Parse
गन्ध गन्ध pos=n,comp=y
स्रज् स्रज् pos=n,comp=y
अग्र्य अग्र्य pos=a,comp=y
आसन आसन pos=n,comp=y
पान पान pos=n,comp=y
भोजनैः भोजन pos=n,g=n,c=3,n=p
अभ्यर्चिताम् अभ्यर्च् pos=va,g=f,c=2,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
प्रयत्नात् प्रयत्न pos=n,g=m,c=5,n=s
संवर्तक संवर्तक pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
प्रतिमाम् प्रतिमा pos=n,g=f,c=2,n=s
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
कृत्याम् कृ pos=va,g=f,c=2,n=s,f=krtya
अथर्व अथर्वन् pos=n,comp=y
आङ्गिरसाम् आङ्गिरस pos=a,g=f,c=2,n=s
इव इव pos=i
उग्राम् उग्र pos=a,g=f,c=2,n=s