Original

दीप्तामथैनां महता बलेन सविस्फुलिङ्गां सहसा पतन्तीम् ।प्रैक्षन्त सर्वे कुरवः समेता यथा युगान्ते महतीमिवोल्काम् ॥ ४१ ॥

Segmented

दीप्ताम् अथ एनाम् महता बलेन स विस्फुलिङ्गाम् सहसा पतन्तीम् प्रैक्षन्त सर्वे कुरवः समेता यथा युग-अन्ते महतीम् इव उल्काम्

Analysis

Word Lemma Parse
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
अथ अथ pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
महता महत् pos=a,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
pos=i
विस्फुलिङ्गाम् विस्फुलिङ्ग pos=n,g=f,c=2,n=s
सहसा सहसा pos=i
पतन्तीम् पत् pos=va,g=f,c=2,n=s,f=part
प्रैक्षन्त प्रेक्ष् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
समेता समे pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
इव इव pos=i
उल्काम् उल्का pos=n,g=f,c=2,n=s