Original

ततस्तु शक्तिं रुचिरोग्रदण्डां मणिप्रवालोज्ज्वलितां प्रदीप्ताम् ।चिक्षेप वेगात्सुभृशं महात्मा मद्राधिपाय प्रवरः कुरूणाम् ॥ ४० ॥

Segmented

ततस् तु शक्तिम् रुचिर-उग्र-दण्डाम् मणि-प्रवाल-उज्ज्वलिताम् प्रदीप्ताम् चिक्षेप वेगात् सु भृशम् महात्मा मद्र-अधिपाय प्रवरः कुरूणाम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
रुचिर रुचिर pos=a,comp=y
उग्र उग्र pos=a,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
मणि मणि pos=n,comp=y
प्रवाल प्रवाल pos=n,comp=y
उज्ज्वलिताम् उज्ज्वल् pos=va,g=f,c=2,n=s,f=part
प्रदीप्ताम् प्रदीप् pos=va,g=f,c=2,n=s,f=part
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
वेगात् वेग pos=n,g=m,c=5,n=s
सु सु pos=i
भृशम् भृशम् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
अधिपाय अधिप pos=n,g=m,c=4,n=s
प्रवरः प्रवर pos=a,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p