Original

तांस्तानन्यान्महेष्वासान्साश्वान्सरथकुञ्जरान् ।कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनः ।रथांश्च रथिभिः सार्धं जघान रथिनां वरः ॥ ४ ॥

Segmented

तान् तान् अन्यान् महा-इष्वासान् स अश्वान् स रथ-कुञ्जरान् कुञ्जरान् कुञ्जर-आरोहान् अश्वान् अश्व-प्रयायिन् रथान् च रथिभिः सार्धम् जघान रथिनाम् वरः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
रथ रथ pos=n,comp=y
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
कुञ्जर कुञ्जर pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
अश्व अश्व pos=n,comp=y
प्रयायिन् प्रयायिन् pos=a,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
रथिभिः रथिन् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
जघान हन् pos=v,p=3,n=s,l=lit
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s