Original

स धर्मराजो मणिहेमदण्डां जग्राह शक्तिं कनकप्रकाशाम् ।नेत्रे च दीप्ते सहसा विवृत्य मद्राधिपं क्रुद्धमना निरैक्षत् ॥ ३८ ॥

Segmented

स धर्मराजो मणि-हेम-दण्डाम् जग्राह शक्तिम् कनक-प्रकाशाम् नेत्रे च दीप्ते सहसा विवृत्य मद्र-अधिपम् क्रुध्-मनाः निरैक्षत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
मणि मणि pos=n,comp=y
हेम हेमन् pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
कनक कनक pos=n,comp=y
प्रकाशाम् प्रकाश pos=n,g=f,c=2,n=s
नेत्रे नेत्र pos=n,g=n,c=2,n=d
pos=i
दीप्ते दीप् pos=va,g=n,c=2,n=d,f=part
सहसा सहसा pos=i
विवृत्य विवृ pos=vi
मद्र मद्र pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
क्रुध् क्रुध् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
निरैक्षत् निरीक्ष् pos=v,p=3,n=s,l=lan