Original

तच्चापि शल्यस्य निशम्य कर्म महात्मनो भागमथावशिष्टम् ।स्मृत्वा मनः शल्यवधे यतात्मा यथोक्तमिन्द्रावरजस्य चक्रे ॥ ३७ ॥

Segmented

तत् च अपि शल्यस्य निशम्य कर्म महात्मनो भागम् अथ अवशिष्टम् स्मृत्वा मनः शल्य-वधे यत-आत्मा यथोक्तम् इन्द्रावरजस्य चक्रे

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
शल्यस्य शल्य pos=n,g=m,c=6,n=s
निशम्य निशामय् pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
महात्मनो महात्मन् pos=a,g=m,c=6,n=s
भागम् भाग pos=n,g=m,c=2,n=s
अथ अथ pos=i
अवशिष्टम् अवशिष् pos=va,g=m,c=2,n=s,f=part
स्मृत्वा स्मृ pos=vi
मनः मनस् pos=n,g=n,c=2,n=s
शल्य शल्य pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
यत यम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यथोक्तम् यथोक्तम् pos=i
इन्द्रावरजस्य इन्द्रावरज pos=n,g=m,c=6,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit