Original

गोविन्दवाक्यं त्वरितं विचिन्त्य दध्रे मतिं शल्यविनाशनाय ।स धर्मराजो निहताश्वसूते रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् ॥ ३६ ॥

Segmented

गोविन्द-वाक्यम् त्वरितम् विचिन्त्य दध्रे मतिम् शल्य-विनाशनाय स धर्मराजो निहत-अश्व-सूते रथे तिष्ठञ् शक्तिम् एव अभिकाङ्क्षमाणः

Analysis

Word Lemma Parse
गोविन्द गोविन्द pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
त्वरितम् त्वरितम् pos=i
विचिन्त्य विचिन्तय् pos=vi
दध्रे धृ pos=v,p=3,n=s,l=lit
मतिम् मति pos=n,g=f,c=2,n=s
शल्य शल्य pos=n,comp=y
विनाशनाय विनाशन pos=n,g=n,c=4,n=s
तद् pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
निहत निहन् pos=va,comp=y,f=part
अश्व अश्व pos=n,comp=y
सूते सूत pos=n,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठञ् स्था pos=va,g=m,c=1,n=s,f=part
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
एव एव pos=i
अभिकाङ्क्षमाणः अभिकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part