Original

स मद्रराजः सहसावकीर्णो भीमाग्रगैः पाण्डवयोधमुख्यैः ।युधिष्ठिरस्याभिमुखं जवेन सिंहो यथा मृगहेतोः प्रयातः ॥ ३४ ॥

Segmented

स मद्र-राजः सहसा अवकीर्णः भीम-अग्रगैः पाण्डव-योध-मुख्यैः युधिष्ठिरस्य अभिमुखम् जवेन सिंहो यथा मृग-हेतोः प्रयातः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
अवकीर्णः अवकृ pos=va,g=m,c=1,n=s,f=part
भीम भीम pos=n,comp=y
अग्रगैः अग्रग pos=n,g=m,c=3,n=p
पाण्डव पाण्डव pos=n,comp=y
योध योध pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
जवेन जव pos=n,g=m,c=3,n=s
सिंहो सिंह pos=n,g=m,c=1,n=s
यथा यथा pos=i
मृग मृग pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part