Original

तेनाथ शब्देन विभीषणेन तवाभितप्तं बलमप्रहृष्टम् ।स्वेदाभिभूतं रुधिरोक्षिताङ्गं विसंज्ञकल्पं च तथा विषण्णम् ॥ ३३ ॥

Segmented

तेन अथ शब्देन विभीषणेन ते अभितप्तम् बलम् अप्रहृष्टम् स्वेद-अभिभूतम् रुधिर-उक्ः-अङ्गम् विसंज्ञ-कल्पम् च तथा विषण्णम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अथ अथ pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
विभीषणेन विभीषण pos=a,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभितप्तम् अभितप् pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
अप्रहृष्टम् अप्रहृष्ट pos=a,g=n,c=1,n=s
स्वेद स्वेद pos=n,comp=y
अभिभूतम् अभिभू pos=va,g=n,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
उक्ः उक्ष् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
विसंज्ञ विसंज्ञ pos=a,comp=y
कल्पम् कल्प pos=a,g=n,c=1,n=s
pos=i
तथा तथा pos=i
विषण्णम् विषद् pos=va,g=n,c=1,n=s,f=part