Original

तं चापि राजानमथोत्पतन्तं क्रुद्धं यथैवान्तकमापतन्तम् ।धृष्टद्युम्नो द्रौपदेयाः शिखण्डी शिनेश्च नप्ता सहसा परीयुः ॥ ३० ॥

Segmented

तम् च अपि राजानम् अथ उत्पत् क्रुद्धम् यथा एव अन्तकम् आपतन्तम् धृष्टद्युम्नो द्रौपदेयाः शिखण्डी शिनि च नप्ता सहसा परीयुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
अथ अथ pos=i
उत्पत् उत्पत् pos=va,g=m,c=2,n=s,f=part
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
एव एव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
शिनि शिनि pos=n,g=m,c=6,n=s
pos=i
नप्ता नप्तृ pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
परीयुः परी pos=v,p=3,n=p,l=vidhilin