Original

सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः ।सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥ ३ ॥

Segmented

सात्यकिम् दशभिः विद्ध्वा भीमसेनम् त्रिभिः शरैः सहदेवम् त्रिभिः विद्ध्वा युधिष्ठिरम् अपीडयत्

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan