Original

प्रगृह्य खड्गं च रथान्महात्मा प्रस्कन्द्य कुन्तीसुतमभ्यधावत् ।छित्त्वा रथेषां नकुलस्य सोऽथ युधिष्ठिरं भीमबलोऽभ्यधावत् ॥ २९ ॥

Segmented

प्रगृह्य खड्गम् च रथात् महात्मा प्रस्कन्द्य कुन्ती-सुतम् अभ्यधावत् छित्त्वा रथ-ईषाम् नकुलस्य सो ऽथ युधिष्ठिरम् भीम-बलः ऽभ्यधावत्

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
रथात् रथ pos=n,g=m,c=5,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
प्रस्कन्द्य प्रस्कन्द् pos=vi
कुन्ती कुन्ती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
छित्त्वा छिद् pos=vi
रथ रथ pos=n,comp=y
ईषाम् ईषा pos=n,g=f,c=2,n=s
नकुलस्य नकुल pos=n,g=m,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
ऽभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan