Original

तैः सायकैर्मोहितं वीक्ष्य शल्यं भीमः शरैरस्य चकर्त वर्म ।स भीमसेनेन निकृत्तवर्मा मद्राधिपश्चर्म सहस्रतारम् ॥ २८ ॥

Segmented

तैः सायकैः मोहितम् वीक्ष्य शल्यम् भीमः शरैः अस्य चकर्त वर्म स भीमसेनेन निकृत्त-वर्मा मद्र-अधिपः चर्म सहस्र-तारम्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
मोहितम् मोहय् pos=va,g=m,c=2,n=s,f=part
वीक्ष्य वीक्ष् pos=vi
शल्यम् शल्य pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
वर्म वर्मन् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
निकृत्त निकृत् pos=va,comp=y,f=part
वर्मा वर्मन् pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
चर्म चर्मन् pos=n,g=n,c=2,n=s
सहस्र सहस्र pos=n,comp=y
तारम् तार pos=n,g=n,c=2,n=s