Original

तमग्रणीः सर्वधनुर्धराणामेकं चरन्तं समरेऽतिवेगम् ।भीमः शतेन व्यकिरच्छराणां माद्रीपुत्रः सहदेवस्तथैव ॥ २७ ॥

Segmented

तम् अग्रणीः सर्व-धनुर्धरानाम् एकम् चरन्तम् समरे अति वेगम् भीमः शतेन व्यकिरत् शराणाम् माद्री-पुत्रः सहदेवः तथा एव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अग्रणीः अग्रणी pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुर्धरानाम् धनुर्धर pos=n,g=m,c=6,n=p
एकम् एक pos=n,g=m,c=2,n=s
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
अति अति pos=i
वेगम् वेग pos=n,g=n,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
शतेन शत pos=n,g=n,c=3,n=s
व्यकिरत् विकृ pos=v,p=3,n=s,l=lan
शराणाम् शर pos=n,g=m,c=6,n=p
माद्री माद्री pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i