Original

अथापरेणास्य जहार यन्तुः कायाच्छिरः संनहनीयमध्यात् ।जघान चाश्वांश्चतुरः स शीघ्रं तथा भृशं कुपितो भीमसेनः ॥ २६ ॥

Segmented

अथ अपरेण अस्य जहार यन्तुः कायतः शिरः संनह्-मध्यात् जघान च अश्वान् चतुरः स शीघ्रम् तथा भृशम् कुपितो भीमसेनः

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरेण अपर pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जहार हृ pos=v,p=3,n=s,l=lit
यन्तुः यन्तृ pos=n,g=m,c=6,n=s
कायतः काय pos=n,g=m,c=5,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
संनह् संनह् pos=va,comp=y,f=krtya
मध्यात् मध्य pos=n,g=m,c=5,n=s
जघान हन् pos=v,p=3,n=s,l=lit
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
तथा तथा pos=i
भृशम् भृशम् pos=i
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s