Original

तथा कृते राजनि भीमसेनो मद्राधिपस्याशु ततो महात्मा ।छित्त्वा धनुर्वेगवता शरेण द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ॥ २५ ॥

Segmented

तथा कृते राजनि भीमसेनो मद्र-अधिपस्य आशु ततो महात्मा छित्त्वा धनुः वेगवता शरेण द्वाभ्याम् अविध्यत् सु भृशम् नरेन्द्रम्

Analysis

Word Lemma Parse
तथा तथा pos=i
कृते कृ pos=va,g=m,c=7,n=s,f=part
राजनि राजन् pos=n,g=m,c=7,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
अधिपस्य अधिप pos=n,g=m,c=6,n=s
आशु आशु pos=i
ततो ततस् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
छित्त्वा छिद् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
वेगवता वेगवत् pos=a,g=m,c=3,n=s
शरेण शर pos=n,g=m,c=3,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
सु सु pos=i
भृशम् भृशम् pos=i
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s