Original

मद्राधिपश्चापि युधिष्ठिरस्य शरैश्चतुर्भिर्निजघान वाहान् ।वाहांश्च हत्वा व्यकरोन्महात्मा योधक्षयं धर्मसुतस्य राज्ञः ॥ २४ ॥

Segmented

मद्र-अधिपः च अपि युधिष्ठिरस्य शरैः चतुर्भिः निजघान वाहान् वाहान् च हत्वा व्यकरोत् महात्मा योध-क्षयम् धर्मसुतस्य राज्ञः

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
शरैः शर pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
निजघान निहन् pos=v,p=3,n=s,l=lit
वाहान् वाह pos=n,g=m,c=2,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
pos=i
हत्वा हन् pos=vi
व्यकरोत् विकृ pos=v,p=3,n=s,l=lan
महात्मा महात्मन् pos=a,g=m,c=1,n=s
योध योध pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
धर्मसुतस्य धर्मसुत pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s