Original

ततोऽपरेण ज्वलितार्कतेजसा क्षुरेण राज्ञो धनुरुन्ममाथ ।कृपश्च तस्यैव जघान सूतं षड्भिः शरैः सोऽभिमुखं पपात ॥ २३ ॥

Segmented

ततो ऽपरेण ज्वलित-अर्क-तेजसा क्षुरेण राज्ञो धनुः उन्ममाथ कृपः च तस्य एव जघान सूतम् षड्भिः शरैः सो ऽभिमुखम् पपात

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरेण अपर pos=n,g=m,c=3,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
अर्क अर्क pos=n,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
उन्ममाथ उन्मथ् pos=v,p=3,n=s,l=lit
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
जघान हन् pos=v,p=3,n=s,l=lit
सूतम् सूत pos=n,g=m,c=2,n=s
षड्भिः षष् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
पपात पत् pos=v,p=3,n=s,l=lit