Original

ततस्तु शल्यो नवभिः पृषत्कैर्भीमस्य राज्ञश्च युधिष्ठिरस्य ।निकृत्य रौक्मे पटुवर्मणी तयोर्विदारयामास भुजौ महात्मा ॥ २२ ॥

Segmented

ततस् तु शल्यो नवभिः पृषत्कैः भीमस्य राज्ञः च युधिष्ठिरस्य निकृत्य रौक्मे पटु-वर्मन् तयोः विदारयामास भुजौ महात्मा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
भीमस्य भीम pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
निकृत्य निकृत् pos=vi
रौक्मे रौक्म pos=a,g=n,c=2,n=d
पटु पटु pos=a,comp=y
वर्मन् वर्मन् pos=n,g=n,c=2,n=d
तयोः तद् pos=n,g=m,c=6,n=d
विदारयामास विदारय् pos=v,p=3,n=s,l=lit
भुजौ भुज pos=n,g=m,c=2,n=d
महात्मा महात्मन् pos=a,g=m,c=1,n=s