Original

नवं ततोऽन्यत्समरे प्रगृह्य राजा धनुर्घोरतरं महात्मा ।शल्यं तु विद्ध्वा निशितैः समन्ताद्यथा महेन्द्रो नमुचिं शिताग्रैः ॥ २१ ॥

Segmented

नवम् ततो ऽन्यत् समरे प्रगृह्य राजा धनुः घोरतरम् महात्मा शल्यम् तु विद्ध्वा निशितैः समन्ताद् यथा महा-इन्द्रः नमुचिम् शित-अग्रैः

Analysis

Word Lemma Parse
नवम् नव pos=a,g=n,c=2,n=s
ततो ततस् pos=i
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
प्रगृह्य प्रग्रह् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
घोरतरम् घोरतर pos=a,g=n,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
तु तु pos=i
विद्ध्वा व्यध् pos=vi
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
समन्ताद् समन्तात् pos=i
यथा यथा pos=i
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
नमुचिम् नमुचि pos=n,g=m,c=2,n=s
शित शा pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p