Original

ततस्तु मद्राधिपतिः प्रहृष्टो धनुर्विकृष्य व्यसृजत्पृषत्कान् ।द्वाभ्यां क्षुराभ्यां च तथैव राज्ञश्चिच्छेद चापं कुरुपुंगवस्य ॥ २० ॥

Segmented

ततस् तु मद्र-अधिपतिः प्रहृष्टो धनुः विकृष्य व्यसृजत् पृषत्कान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
मद्र मद्र pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
विकृष्य विकृष् pos=vi
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
पृषत्कान् पृषत्क pos=n,g=m,c=2,n=p