Original

ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् ।अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥ २ ॥

Segmented

ततः स शर-वर्षेण पर्जन्य इव वृष्टिमान् अभ्यवर्षद् अमेय-आत्मा क्षत्रियान् क्षत्रिय-ऋषभः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
वृष्टिमान् वृष्टिमत् pos=a,g=m,c=1,n=s
अभ्यवर्षद् अभिवृष् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s