Original

त्वरंस्ततो धर्मसुतो महात्मा शल्यस्य क्रुद्धो नवभिः पृषत्कैः ।भित्त्वा ह्युरस्तपनीयं च वर्म जघान षड्भिस्त्वपरैः पृषत्कैः ॥ १९ ॥

Segmented

त्वरमाणः ततस् धर्मसुतो महात्मा शल्यस्य क्रुद्धो नवभिः पृषत्कैः भित्त्वा हि उरः तपनीयम् च वर्म जघान षड्भिः तु अपरैः पृषत्कैः

Analysis

Word Lemma Parse
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
शल्यस्य शल्य pos=n,g=m,c=6,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नवभिः नवन् pos=n,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
भित्त्वा भिद् pos=vi
हि हि pos=i
उरः उरस् pos=n,g=n,c=2,n=s
तपनीयम् तपनीय pos=n,g=n,c=2,n=s
pos=i
वर्म वर्मन् pos=n,g=n,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
षड्भिः षष् pos=n,g=m,c=3,n=p
तु तु pos=i
अपरैः अपर pos=n,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p