Original

ततो मुहूर्तादिव पार्थिवेन्द्रो लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः ।शतेन पार्थं त्वरितो जघान सहस्रनेत्रप्रतिमप्रभावः ॥ १८ ॥

Segmented

ततो मुहूर्ताद् इव पार्थिव-इन्द्रः लब्ध्वा संज्ञाम् क्रोध-संरक्त-नेत्रः शतेन पार्थम् त्वरितो जघान सहस्रनेत्र-प्रतिम-प्रभावः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
इव इव pos=i
पार्थिव पार्थिव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
नेत्रः नेत्र pos=n,g=m,c=1,n=s
शतेन शत pos=n,g=n,c=3,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
जघान हन् pos=v,p=3,n=s,l=lit
सहस्रनेत्र सहस्रनेत्र pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s