Original

ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि सुसंप्रयुक्तेन शरेण राजन् ।जघान मद्राधिपतिं महात्मा मुदं च लेभे ऋषभः कुरूणाम् ॥ १७ ॥

Segmented

ततो ऽतिविद्धो ऽथ युधिष्ठिरो ऽपि सु सम्प्रयुक्तेन शरेण राजन् जघान मद्र-अधिपतिम् महात्मा मुदम् च लेभे ऋषभः कुरूणाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सु सु pos=i
सम्प्रयुक्तेन सम्प्रयुज् pos=va,g=m,c=3,n=s,f=part
शरेण शर pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
जघान हन् pos=v,p=3,n=s,l=lit
मद्र मद्र pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
pos=i
लेभे लभ् pos=v,p=3,n=s,l=lit
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p