Original

ततस्तु मद्राधिपतिर्महात्मा युधिष्ठिरं भीमबलं प्रसह्य ।विव्याध वीरं हृदयेऽतिवेगं शरेण सूर्याग्निसमप्रभेण ॥ १६ ॥

Segmented

ततस् तु मद्र-अधिपतिः महात्मा युधिष्ठिरम् भीम-बलम् प्रसह्य विव्याध वीरम् हृदये अति वेगम् शरेण सूर्य-अग्नि-सम-प्रभेन

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
मद्र मद्र pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
प्रसह्य प्रसह् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
वीरम् वीर pos=n,g=m,c=2,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
अति अति pos=i
वेगम् वेग pos=n,g=n,c=2,n=s
शरेण शर pos=n,g=m,c=3,n=s
सूर्य सूर्य pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
प्रभेन प्रभा pos=n,g=m,c=3,n=s