Original

तौ चेरतुर्व्याघ्रशिशुप्रकाशौ महावनेष्वामिषगृद्धिनाविव ।विषाणिनौ नागवराविवोभौ ततक्षतुः संयुगजातदर्पौ ॥ १५ ॥

Segmented

तौ चेरतुः व्याघ्र-शिशु-प्रकाशौ महा-वनेषु आमिष-गृद्धिनः इव विषाणिनौ नाग-वरौ इव उभौ ततक्षतुः संयुग-जात-दर्पौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
चेरतुः चर् pos=v,p=3,n=d,l=lit
व्याघ्र व्याघ्र pos=n,comp=y
शिशु शिशु pos=n,comp=y
प्रकाशौ प्रकाश pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
वनेषु वन pos=n,g=n,c=7,n=p
आमिष आमिष pos=n,comp=y
गृद्धिनः गृद्धिन् pos=a,g=m,c=1,n=d
इव इव pos=i
विषाणिनौ विषाणिन् pos=n,g=m,c=1,n=d
नाग नाग pos=n,comp=y
वरौ वर pos=a,g=m,c=1,n=d
इव इव pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
ततक्षतुः तक्ष् pos=v,p=3,n=d,l=lit
संयुग संयुग pos=n,comp=y
जात जन् pos=va,comp=y,f=part
दर्पौ दर्प pos=n,g=m,c=1,n=d