Original

तयोर्धनुर्ज्यातलनिस्वनो महान्महेन्द्रवज्राशनितुल्यनिस्वनः ।परस्परं बाणगणैर्महात्मनोः प्रवर्षतोर्मद्रपपाण्डुवीरयोः ॥ १४ ॥

Segmented

तयोः धनुः-ज्या-तल-निस्वनः महान् महा-इन्द्र-वज्र-अशनि-तुल्य-निस्वनः परस्परम् बाण-गणैः महात्मनोः प्रवर्षतोः मद्रप-पाण्डु-वीरयोः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
धनुः धनुस् pos=n,comp=y
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
बाण बाण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
महात्मनोः महात्मन् pos=a,g=m,c=6,n=d
प्रवर्षतोः प्रवृष् pos=va,g=m,c=6,n=d,f=part
मद्रप मद्रप pos=n,comp=y
पाण्डु पाण्डु pos=n,comp=y
वीरयोः वीर pos=n,g=m,c=6,n=d