Original

ततस्तु तूर्णं समरे महारथौ परस्परस्यान्तरमीक्षमाणौ ।शरैर्भृशं विव्यधतुर्नृपोत्तमौ महाबलौ शत्रुभिरप्रधृष्यौ ॥ १३ ॥

Segmented

ततस् तु तूर्णम् समरे महा-रथा परस्परस्य अन्तरम् ईक्षमाणौ शरैः भृशम् विव्यधतुः नृप-उत्तमौ महा-बलौ शत्रुभिः अप्रधृष्यौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तूर्णम् तूर्णम् pos=i
समरे समर pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
परस्परस्य परस्पर pos=n,g=m,c=6,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
ईक्षमाणौ ईक्ष् pos=va,g=m,c=1,n=d,f=part
शरैः शर pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
विव्यधतुः व्यध् pos=v,p=3,n=d,l=lit
नृप नृप pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
अप्रधृष्यौ अप्रधृष्य pos=a,g=m,c=1,n=d