Original

आकर्णपूर्णायतसंप्रयुक्तैः शरैस्तदा संयति तैलधौतैः ।अन्योन्यमाच्छादयतां महारथौ मद्राधिपश्चापि युधिष्ठिरश्च ॥ १२ ॥

Segmented

आकर्णपूर्ण-आयत-सम्प्रयुक्तैः शरैः तदा संयति तैल-धौतैः अन्योन्यम् आच्छादयताम् महा-रथा मद्र-अधिपः च अपि युधिष्ठिरः च

Analysis

Word Lemma Parse
आकर्णपूर्ण आकर्णपूर्ण pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
सम्प्रयुक्तैः सम्प्रयुज् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
तदा तदा pos=i
संयति संयत् pos=n,g=f,c=7,n=s
तैल तैल pos=n,comp=y
धौतैः धाव् pos=va,g=m,c=3,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आच्छादयताम् आच्छादय् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
मद्र मद्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i