Original

ततो रणे तावकानां रथौघाः समीक्ष्य मद्राधिपतिं शरार्तम् ।पर्यावव्रुः प्रवराः सर्वशश्च दुर्योधनस्यानुमते समन्तात् ॥ १० ॥

Segmented

ततो रणे तावकानाम् रथ-ओघाः समीक्ष्य मद्र-अधिपतिम् शर-आर्तम् पर्यावव्रुः प्रवराः सर्वशस् च दुर्योधनस्य अनुमते समन्तात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रणे रण pos=n,g=m,c=7,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
रथ रथ pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
समीक्ष्य समीक्ष् pos=vi
मद्र मद्र pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
पर्यावव्रुः पर्यावृ pos=v,p=3,n=p,l=lit
प्रवराः प्रवर pos=a,g=m,c=1,n=p
सर्वशस् सर्वशस् pos=i
pos=i
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
समन्तात् समन्तात् pos=i