Original

संजय उवाच ।अथान्यद्धनुरादाय बलवद्वेगवत्तरम् ।युधिष्ठिरं मद्रपतिर्विद्ध्वा सिंह इवानदत् ॥ १ ॥

Segmented

संजय उवाच अथ अन्यत् धनुः आदाय बलवद् वेगवत्तरम् युधिष्ठिरम् मद्र-पतिः विद्ध्वा सिंह इव अनदत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
बलवद् बलवत् pos=a,g=n,c=2,n=s
वेगवत्तरम् वेगवत्तर pos=a,g=n,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
मद्र मद्र pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan