Original

तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे ।यदेकः सर्वसैन्यानि पाण्डवानामयुध्यत ॥ ९ ॥

Segmented

तत्र पश्यामहे कर्म शल्यस्य अति महत् रणे यद् एकः सर्व-सैन्यानि पाण्डवानाम् अयुध्यत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पश्यामहे पश् pos=v,p=1,n=p,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
शल्यस्य शल्य pos=n,g=m,c=6,n=s
अति अति pos=i
महत् महत् pos=a,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
यद् यत् pos=i
एकः एक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अयुध्यत युध् pos=v,p=3,n=s,l=lan