Original

भीमसेनस्तु राजानं गदापाणिरवारयत् ।शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः ॥ ७ ॥

Segmented

भीमसेनः तु राजानम् गदा-पाणिः अवारयत् शल्यम् तु सह सैन्येन कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan
शल्यम् शल्य pos=n,g=m,c=2,n=s
तु तु pos=i
सह सह pos=i
सैन्येन सैन्य pos=n,g=n,c=3,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s